The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


asuragṛhītāmṛtāpaharaṇakṛtakapaṭapaṭuvilāsinīveṣaḥ
असुरगृहीतामृतापहरणकृतकपटपटुविलासिनीवेषः

asura
[asura]{ iic.}
1.1
{ Compound }
gṛhīta
[gṛhīta { pp. }[grah]]{ iic.}
2.1
{ Compound }
amṛta
[amṛta]{ iic.}
3.1
{ Compound }
apaharaṇa
[apaharaṇa]{ iic.}
4.1
{ Compound }
kṛta
[kṛta { pp. }[kṛ_1]]{ iic.}
5.1
{ Compound }
kapaṭa
[kapaṭa]{ iic.}
6.1
{ Compound }
paṭu
[paṭu]{ iic.}
7.1
{ Compound }
vilāsinī
[vilāsin]{ iic.}
8.1
{ Compound }
veṣaḥ
[veṣa]{ m. sg. nom.}
9.1
{ Subject [M] }


असुर गृहीत अमृत अपहरण कृत कपट पटु विलासिनी वेषः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria